- существительные: āgama, āgati, āgamana, sakadāgāmī, āgantar, anāgāmī, āgantuka
- прилагательные: durāgata, āgāmī
- местоимения: tadāgamuṃ, āgaccheyyāhaṃ
- глаголы: gacchati, samāgacchati, paccāgacchati, āgameti, udāgacchati, punarāgacchati, samudāgacchati,,, āgamissati, āgacchatu, āgaccheyyuṃ, āgamā, āgaccheyya, āgaccheyyaṃ, āgacchāmi, āgacchāma, āgacchasi, āgamaṃsu, āgacchantu, āgaccheyyāsi, āgā, āgamuṃ, āguṃ, āga, āgacchuṃ, āgacchatha, āgantuṃ, āgacchanti, nāgacchati, nāgamā, āgacchāhi, nāgacchanti, āgami, āgañchi
- причастия: āgacchanta, āgata, āgamma
- деепричастия: āgantvā, āgantvāna
|