Различие между версиями «ayaṃ»

[отпатрулированная версия][отпатрулированная версия]
Содержимое удалено Содержимое добавлено
Строка 45:
|прилагательные=
|числительные=dvemāni, cattārimāni, cattārome, pañcimāni, tayome, chayime, chayimāni, chayimā, sattime, tīṇimāni
|местоимения=imamhā, imasmā, imehi, imāni, panimāni, ime, imaṃ, asmiṃ, imasmiṃ, asmā, imesaṃ, iminā, imissā, imassa, esaṃ, esu, esānaṃ, imāhi, imā, imissāya, imāya, yvāyaṃ, imāsaṃ, katamāni, āsaṃ, āsañca, imināpāhaṃ, imināhaṃ, svāyaṃ, myāyaṃ
|глаголы=
|наречия=ayameva, yatthimā, evamevime, evamassime, evamayaṃ, evamassāyaṃ, tatrime, yatthime, imināpaṅgena