Различие между версиями «ayaṃ»

[отпатрулированная версия][отпатрулированная версия]
Содержимое удалено Содержимое добавлено
Строка 50:
|местоимения=imamhā, imasmā, imehi, imāni, panimāni, ime, imaṃ, asmiṃ, imasmiṃ, asmā, imesaṃ, iminā, imissā, imassa, esaṃ, esu, esānaṃ, imāhi, imā, imissāya, imāya, yvāyaṃ, imāsaṃ, katamāni, āsaṃ, āsañca, imināpāhaṃ, imināhaṃ, svāyaṃ, myāyaṃ, imināpāyaṃ, yānimāni, imesu, time
|глаголы=ayamidamarahati
|наречия=ayameva, atohayaṃ, yatthimā, evamevime, evamassime, evamayaṃ, evamassāyaṃ, tatrime, yatthime, imināpaṅgena, tadāyaṃ, dānime
|причастия=
|частицы=ayañhi, nayime, hāyaṃ, nāyaṃ, vatāyaṃ, imesañhi