Различие между версиями «ayaṃ»

[отпатрулированная версия][отпатрулированная версия]
Содержимое удалено Содержимое добавлено
Строка 47:
|существительные=ayamāyasmā, ayamantarākathā, imināpaṅgena
|прилагательные=
|числительные=dvemāni, cattārimāni, cattārome, pañcimāni, pañcime, pañcimā, tayome, chayime, chayimāni, chayimā, sattime, tīṇimāni, aṭṭhime, aṭṭhimāni, navayime
|местоимения=imamhā, imasmā, imehi, imāni, panimāni, ime, imaṃ, asmiṃ, imasmiṃ, asmā, imesaṃ, iminā, imissā, imassa, esaṃ, esu, esānaṃ, imāhi, imā, imissāya, imāya, yvāyaṃ, imāsaṃ, katamāni, āsaṃ, āsañca, imināpāhaṃ, imināhaṃ, svāyaṃ, myāyaṃ, imināpāyaṃ, yānimāni, imesu, time, tasmāyaṃ, itāyaṃ, ayaṃsa, tyāyaṃ
|глаголы=ayamidamarahati