- имена собственные: gaṅgā
- пр. существительные: kāyagatā, gantu, sakadāgāmī, gantar, dugga, vihaga, gamana
- прилагательные: gama, gati, gantukāma, dūraṅgama, pubbaṅgama, hadayaṅgama, atthaṅgama, kāyagata, buddhagata, dhammagata, pāragū, saṅghagata, duggama
- глаголы: ajjhupagacchati, atigacchati, anvāgacchati, avagacchati, anugacchati, anupagacchati, anuparigacchati, āgacchati, adhigacchati, apagacchati, abbhuggacchati, abhigacchati, abhisamāgacchati, uggacchati, uggameti, upāgacchati, upātigacchati, ogacchati, nigacchati, niggacchati, gameti, paccāgacchati, paṭigacchati, paṭivigacchati, vigacchati, samāgacchati, saṅgacchati, samupagacchati, samuggacchati,,,agamāni, gacche, gacchāmi, gaccha, gaccheyya, gaccheyyaṃ, gaccheyyāma, agamā, nāgamā, agami, agacchiṃ, agañchiṃ, agamāsiṃ, agamaṃ, agamuṃ, agamaṃsu, agamāsi, gamissāma, gamissāmi, gacchāma, agamittha, gacchāhi, gacchatha, gaccheyyuṃ, gantuṃ, gamissati, gamissanti, gacchatu, agamissa, gacchi, gacchissanti, gantumarahati, gagghasi, ajjhagā, agā, gacchasi
- причастия: gacchanta, gata, agata, gantabba, gamma, gamya, gamanīya, gacchamāna
- деепричастия: gantvā, āgantvā
- союзы: gantumpi
|