Пали править

Морфологические и синтаксические свойства править

Форма сандхи числ. tiṃsa и союза pi

Корень: --.

Семантические свойства править

Значение править

  1. даже тридцать ◆ Dissanti, bhikkhave, sattā kāyikena rogena ekampi vassaṃ ārogyaṃ paṭijānamānā, dvepi vassāni ārogyaṃ paṭijānamānā, tīṇipi vassāni ārogyaṃ paṭijānamānā, cattāripi vassāni ārogyaṃ paṭijānamānā, pañcapi vassāni ārogyaṃ paṭijānamānā, dasapi vassāni ārogyaṃ paṭijānamānā, vīsatipi vassāni ārogyaṃ paṭijānamānā, tiṃsampi vassāni ārogyaṃ paṭijānamānā, cattārīsampi vassāni ārogyaṃ paṭijānamānā, paññāsampi vassāni ārogyaṃ paṭijānamānā, vassasatampi, bhiyyopi ārogyaṃ paṭijānamānā . — Можно найти людей, которые могут [правдиво] утверждать, что наслаждаются телесным здоровьем один, два, три, четыре [года], и пять лет; десять, двадцать, тридцать, сорок, и пятьдесят лет; и даже сто лет и больше. «Рога сутта: АН 4.157»