- существительные: ahaṃkāra, ahaṅkāra, mamaṃkāra, amacca
- прилагательные: mamuddesika, amama, mādisa, mādī, mārisa
- местоимения: nāhaṃ, yamahaṃ, tamahaṃ, sohaṃ, tyāhaṃ, ahametaṃ, etamahaṃ, me, yañcāhaṃ, maṃ, mamaṃ, māmaṃ, mayhaṃ, imināhaṃ, yohaṃ, mamassa, sāhaṃ, svāhaṃ, mayampetaṃ, idamahaṃ, esāhaṃ, amhe, tehāhaṃ, tenāhaṃ, yassāhaṃ, imāhaṃ, kyāhaṃ, yvāhaṃ, imāyāhaṃ, tadevāhaṃ, vohaṃ
- глаголы: mināti, ahamasmi, ahaṃpāssaṃ, seyyohamasmi, sadisohamasmi, sakkomahaṃ, nesohamasmi, passāmahaṃ, icchāmahaṃ, pabbajissāmahaṃ, sarāmahaṃ, abhijānāmahaṃ, suṇomahaṃ, ahamassa, āgaccheyyāhaṃ, gaccheyyāhaṃ, abhiramissāmahaṃ, muñcāmahaṃ, gacchāmahaṃ, iccheyyāhaṃ
- наречия: ekamidāhaṃ, idhāhaṃ, idānāhaṃ, yaṃnūnāhaṃ, tadajjahaṃ, mayhameva, tadāhaṃ, ahampajja, mettha, ahaññeveko, dānāhaṃ, kasmāhaṃ, mamaṃyeva, mamaññeva, seyyathāpāhametarahi, yatharivāhaṃ, ahameva, mameva, yāvakīvañcāhaṃ, tāvāhaṃ, yadāhaṃ, kintāhaṃ, yāvāhaṃ, tatthāhaṃ, tatrāpāhaṃ
- союзы: ahampi, ahamapi, mayampi, vatassāhaṃ, ahañceva, cāhaṃ, pāhaṃ, sacāhaṃ, panāhaṃ, ahañca, amhākañca, mañca, mamañca
- частицы: ahañhi, handāhaṃ, kaccāhaṃ, mañhi, kyāhaṃ, mayamassu, māhaṃ, amhākampi, athāhaṃ, cepāhaṃ, sādhāhaṃ
|